बुधवार, 8 सितंबर 2010

अन्य (another) सप्ताह (week) on Twitter

Word/Phrase शब्दः/उक्ति
शरद् ऋतु = autumn season
धन्यवादः = Thanks 
सुखकारी = pleasant
आश्चर्य = surprise
नियमितात् = strictly

Some simple sentence  किंचित् सरल वाक्यं
श्रीकृष्ण: (Krishna) शरणं (shelter/refuge) मम (my) = Krishna is my shelter/refuge ['अस्ति' ie 'is' is implied]
भवतः वचनं सत्यम् (Your words are right) 
एतदपि गमिष्यति (This too shall pass)
सुभम् शुभम् अस्तु (best wishes)
संकृतेन (in Sanskrit) संभाषणं (conversation) कुरु (do), जीवनस्य (of life) परिवर्तनं (transformation) कुरु (do) [ie. Converse in Sanskrit & change life! ... 'your' ie. ' तव' is implied]
सर्वे मिलित्वा तस्य परिवर्तनं कुर्मः (Let us together change that)
भवतः कृते कः उक्तवान? (Who told you this?) [male version]
विवाद मा करोतु एतत् अङ्गीकरोतु (Don't argue, accept it)

2 टिप्‍पणियां:

  1. धन्यवादः !
    एषः अतिव शुभं कार्यम् अस्ति ।
    एषः लेखे एकः शब्दस्य वर्ण अन्यथा अस्ति, यथा "सुभम्" न भवति "शुभम्" भवति । इति ।
    - उज्ज्वल

    जवाब देंहटाएं
  2. भवतः मार्गदर्शनं कृते धन्यवादः :)

    जवाब देंहटाएं