शनिवार, 18 सितंबर 2010

अस्मिन् (this) सप्ताह (week) on Twitter

Word/Phrase शब्दः/उक्ति
अभिनन्दनम् = Congratulations  
शुभं जन्मदिनम् = Happy Birthday
रमणीय स्मित = beautiful smile
सुप्रभात = good morning
आम् = yes
साधु = good!
शुक्रवार प्रात = Friday morning
सुन्दर = lovely
तत्काल अन्वेषण = Instant search

Some simple sentence  किंचित् सरल वाक्यं
भवति कथम् अस्ति? (How are you, lady?)
देवनागर्याम् Tweet कर्तुम् शक्यम् ! (It is possible to Tweet in Devanagari script!) अति हास्यरसवत् (very funny)
शीघ्रम् स्वस्थम् भवतु (Get well soon)

बुधवार, 8 सितंबर 2010

अन्य (another) सप्ताह (week) on Twitter

Word/Phrase शब्दः/उक्ति
शरद् ऋतु = autumn season
धन्यवादः = Thanks 
सुखकारी = pleasant
आश्चर्य = surprise
नियमितात् = strictly

Some simple sentence  किंचित् सरल वाक्यं
श्रीकृष्ण: (Krishna) शरणं (shelter/refuge) मम (my) = Krishna is my shelter/refuge ['अस्ति' ie 'is' is implied]
भवतः वचनं सत्यम् (Your words are right) 
एतदपि गमिष्यति (This too shall pass)
सुभम् शुभम् अस्तु (best wishes)
संकृतेन (in Sanskrit) संभाषणं (conversation) कुरु (do), जीवनस्य (of life) परिवर्तनं (transformation) कुरु (do) [ie. Converse in Sanskrit & change life! ... 'your' ie. ' तव' is implied]
सर्वे मिलित्वा तस्य परिवर्तनं कुर्मः (Let us together change that)
भवतः कृते कः उक्तवान? (Who told you this?) [male version]
विवाद मा करोतु एतत् अङ्गीकरोतु (Don't argue, accept it)